संस्कृत प्रार्थना एवं श्लोक (कक्षा-३ से ५ के लिए)

ओऽम् असतो मां सद्गमय
तमसो मां ज्योतिर्गमय
मृत्योर्मा अमृतम् गमय

दया कृत्वा हि विद्यायाः प्रभो! दानं सदा देयम्।
सदास्माकं हि चित्तेषु दयस्व शुद्धता नेया।।

प्रभो आयातु नः ध्याने वसतु नेत्रेष्वस्माकम्।
तमोयुक्तेशु हृदयेशु परा आभा समा देया।।

प्रवाहा प्रेम गंगा च दधिंस्नेहश्च हृदयेशु।
मिथ: सम्मिल्य वासस्य प्रभो शिक्षा सदा देया।।

सदा न: कर्म सेवा स्यात् सदा न: धर्म सेवा स्यात्।
सदा शीलं हि सेवा स्यात् विधेय: सेवकोउहन्ते।।

भवेन्मे जीवनम् भगवान् तथा मरणम् ही देशाय।
तदर्थ जीवनत्याग: प्रभो शिक्षा इयं देया।।
दया कृत्वा.......।

ओऽम् सहनाववतु सहानौभुनक्तु सहवीर्यं करवावहे तेजस्विनावधितमस्तु मां विद्विशावहे

ओऽम् शांति: शांति: शांति:

Comments